Original

अथ कन्यापरिवृता गृहात्तस्माद्विनिःसृताः ।नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः ॥ ४० ॥

Segmented

अथ कन्या-परिवृ गृहात् तस्माद् विनिःसृताः नाना रूपाः सप्त विभो कन्याः सर्वा मनोहराः

Analysis

Word Lemma Parse
अथ अथ pos=i
कन्या कन्या pos=n,comp=y
परिवृ परिवृ pos=va,g=f,c=1,n=p,f=part
गृहात् गृह pos=n,g=n,c=5,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
विनिःसृताः विनिःसृ pos=va,g=f,c=1,n=p,f=part
नाना नाना pos=i
रूपाः रूप pos=n,g=f,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s
कन्याः कन्या pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
मनोहराः मनोहर pos=a,g=f,c=1,n=p