Original

अथ द्वारं समभितो गत्वा स्थित्वा ततोऽब्रवीत् ।अतिथिं मामनुप्राप्तमनुजानन्तु येऽत्र वै ॥ ३९ ॥

Segmented

अथ द्वारम् समभितो गत्वा स्थित्वा ततो ऽब्रवीत् अतिथिम् माम् अनुप्राप्तम् अनुजानन्तु ये ऽत्र वै

Analysis

Word Lemma Parse
अथ अथ pos=i
द्वारम् द्वार pos=n,g=n,c=2,n=s
समभितो समभितस् pos=i
गत्वा गम् pos=vi
स्थित्वा स्था pos=vi
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अनुप्राप्तम् अनुप्राप् pos=va,g=m,c=2,n=s,f=part
अनुजानन्तु अनुज्ञा pos=v,p=3,n=p,l=lot
ये यद् pos=n,g=m,c=1,n=p
ऽत्र अत्र pos=i
वै वै pos=i