Original

ऋषिः समन्ततोऽपश्यत्तत्र तत्र मनोरमम् ।ततोऽभवत्तस्य चिन्ता क्व मे वासो भवेदिति ॥ ३८ ॥

Segmented

ऋषिः समन्ततो ऽपश्यत् तत्र तत्र मनोरमम् ततो ऽभवत् तस्य चिन्ता क्व मे वासो भवेद् इति

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
समन्ततो समन्ततः pos=i
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
तत्र तत्र pos=i
मनोरमम् मनोरम pos=a,g=n,c=2,n=s
ततो ततस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
क्व क्व pos=i
मे मद् pos=n,g=,c=6,n=s
वासो वास pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i