Original

नानाविधैश्च भवनैर्विचित्रमणितोरणैः ।मुक्ताजालपरिक्षिप्तैर्मणिरत्नविभूषितैः ।मनोदृष्टिहरै रम्यैः सर्वतः संवृतं शुभैः ॥ ३७ ॥

Segmented

नानाविधैः च भवनैः विचित्र-मणि-तोरणैः मुक्ता-जाल-परिक्षिप्तैः मणि-रत्न-विभूषितैः मनः-दृष्टि-हरैः रम्यैः सर्वतः संवृतम् शुभैः

Analysis

Word Lemma Parse
नानाविधैः नानाविध pos=a,g=n,c=3,n=p
pos=i
भवनैः भवन pos=n,g=n,c=3,n=p
विचित्र विचित्र pos=a,comp=y
मणि मणि pos=n,comp=y
तोरणैः तोरण pos=n,g=n,c=3,n=p
मुक्ता मुक्ता pos=n,comp=y
जाल जाल pos=n,comp=y
परिक्षिप्तैः परिक्षिप् pos=va,g=n,c=3,n=p,f=part
मणि मणि pos=n,comp=y
रत्न रत्न pos=n,comp=y
विभूषितैः विभूषय् pos=va,g=n,c=3,n=p,f=part
मनः मनस् pos=n,comp=y
दृष्टि दृष्टि pos=n,comp=y
हरैः हर pos=a,g=n,c=3,n=p
रम्यैः रम्य pos=a,g=n,c=3,n=p
सर्वतः सर्वतस् pos=i
संवृतम् संवृ pos=va,g=n,c=2,n=s,f=part
शुभैः शुभ pos=a,g=n,c=3,n=p