Original

मन्दारपुष्पैः संकीर्णा तथा मन्दाकिनी नदी ।स्वयंप्रभाश्च मणयो वज्रैर्भूमिश्च भूषिता ॥ ३६ ॥

Segmented

मन्दार-पुष्पैः संकीर्णा तथा मन्दाकिनी नदी स्वयंप्रभाः च मणयो वज्रैः भूमिः च भूषिता

Analysis

Word Lemma Parse
मन्दार मन्दार pos=n,comp=y
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
संकीर्णा संकृ pos=va,g=f,c=1,n=s,f=part
तथा तथा pos=i
मन्दाकिनी मन्दाकिनी pos=n,g=f,c=1,n=s
नदी नदी pos=n,g=f,c=1,n=s
स्वयंप्रभाः स्वयम्प्रभ pos=a,g=m,c=1,n=p
pos=i
मणयो मणि pos=n,g=m,c=1,n=p
वज्रैः वज्र pos=n,g=m,c=3,n=p
भूमिः भूमि pos=n,g=f,c=1,n=s
pos=i
भूषिता भूषय् pos=va,g=f,c=1,n=s,f=part