Original

अन्यान्यपि सुरम्याणि ददर्श सुबहून्यथ ।भृशं तस्य मनो रेमे महर्षेर्भावितात्मनः ॥ ३३ ॥

Segmented

अन्यानि अपि सु रम्यानि ददर्श सु बहूनि अथ भृशम् तस्य मनो रेमे महा-ऋषेः भावितात्मनः

Analysis

Word Lemma Parse
अन्यानि अन्य pos=n,g=n,c=2,n=p
अपि अपि pos=i
सु सु pos=i
रम्यानि रम्य pos=a,g=n,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
सु सु pos=i
बहूनि बहु pos=a,g=n,c=2,n=p
अथ अथ pos=i
भृशम् भृशम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
मनो मनस् pos=n,g=n,c=1,n=s
रेमे रम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
भावितात्मनः भावितात्मन् pos=a,g=m,c=6,n=s