Original

तत्राश्रमपदं दिव्यं ददर्श भगवानथ ।शैलांश्च विविधाकारान्काञ्चनान्रत्नभूषितान् ।मणिभूमौ निविष्टाश्च पुष्करिण्यस्तथैव च ॥ ३२ ॥

Segmented

तत्र आश्रम-पदम् दिव्यम् ददर्श भगवान् अथ शैलान् च विविध-आकारान् काञ्चनान् रत्न-भूषितान् मणि-भूमौ निविष्टाः च पुष्करिण्यः तथा एव च

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
अथ अथ pos=i
शैलान् शैल pos=n,g=m,c=2,n=p
pos=i
विविध विविध pos=a,comp=y
आकारान् आकार pos=n,g=m,c=2,n=p
काञ्चनान् काञ्चन pos=a,g=m,c=2,n=p
रत्न रत्न pos=n,comp=y
भूषितान् भूषय् pos=va,g=m,c=2,n=p,f=part
मणि मणि pos=n,comp=y
भूमौ भूमि pos=n,g=f,c=7,n=s
निविष्टाः निविश् pos=va,g=f,c=1,n=p,f=part
pos=i
पुष्करिण्यः पुष्करिणी pos=n,g=f,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i