Original

ततोऽपरं वनोद्देशं रमणीयमपश्यत ।सर्वर्तुभिर्मूलफलैः पक्षिभिश्च समन्वितम् ।रमणीयैर्वनोद्देशैस्तत्र तत्र विभूषितम् ॥ ३१ ॥

Segmented

ततो ऽपरम् वन-उद्देशम् रमणीयम् अपश्यत सर्व-ऋतुभिः मूल-फलैः पक्षिभिः च समन्वितम् रमणीयैः वन-उद्देशैः तत्र तत्र विभूषितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपरम् अपर pos=n,g=m,c=2,n=s
वन वन pos=n,comp=y
उद्देशम् उद्देश pos=n,g=m,c=2,n=s
रमणीयम् रमणीय pos=a,g=m,c=2,n=s
अपश्यत पश् pos=v,p=3,n=s,l=lan
सर्व सर्व pos=n,comp=y
ऋतुभिः ऋतु pos=n,g=m,c=3,n=p
मूल मूल pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
पक्षिभिः पक्षिन् pos=n,g=m,c=3,n=p
pos=i
समन्वितम् समन्वित pos=a,g=m,c=2,n=s
रमणीयैः रमणीय pos=a,g=m,c=3,n=p
वन वन pos=n,comp=y
उद्देशैः उद्देश pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part