Original

स तं प्रदक्षिणं कृत्वा त्रिः शैलं चोत्तरामुखः ।समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः ॥ ३० ॥

Segmented

स तम् प्रदक्षिणम् कृत्वा त्रिः शैलम् च उत्तरा-मुखः समेन भूमि-भागेन ययौ प्रीति-पुरस्कृतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
त्रिः त्रिस् pos=i
शैलम् शैल pos=n,g=m,c=2,n=s
pos=i
उत्तरा उत्तरा pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
समेन सम pos=n,g=m,c=3,n=s
भूमि भूमि pos=n,comp=y
भागेन भाग pos=n,g=m,c=3,n=s
ययौ या pos=v,p=3,n=s,l=lit
प्रीति प्रीति pos=n,comp=y
पुरस्कृतः पुरस्कृ pos=va,g=m,c=1,n=s,f=part