Original

स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम् ।अभ्यगच्छन्नदीं पुण्यां बाहुदां धर्मदायिनीम् ॥ ३ ॥

Segmented

स गत्वा द्विज-शार्दूलः हिमवन्तम् महा-गिरिम् अभ्यगच्छत् नदीम् पुण्याम् बाहुदाम् धर्म-दायिन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
द्विज द्विज pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
नदीम् नदी pos=n,g=f,c=2,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
बाहुदाम् बाहुदा pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
दायिन् दायिन् pos=a,g=f,c=2,n=s