Original

तानतीत्य महाशैलान्कैरातं स्थानमुत्तमम् ।प्रदक्षिणं ततश्चक्रे प्रयतः शिरसा नमन् ।धरणीमवतीर्याथ पूतात्मासौ तदाभवत् ॥ २९ ॥

Segmented

तान् अतीत्य महा-शैलान् कैरातम् स्थानम् उत्तमम् प्रदक्षिणम् ततस् चक्रे प्रयतः शिरसा नमन् धरणीम् अवतीर्य अथ पूत-आत्मा असौ तदा भवत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अतीत्य अती pos=vi
महा महत् pos=a,comp=y
शैलान् शैल pos=n,g=m,c=2,n=p
कैरातम् कैरात pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=n,c=2,n=s
ततस् ततस् pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
शिरसा शिरस् pos=n,g=n,c=3,n=s
नमन् नम् pos=va,g=m,c=1,n=s,f=part
धरणीम् धरणी pos=n,g=f,c=2,n=s
अवतीर्य अवतृ pos=vi
अथ अथ pos=i
पूत पू pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
तदा तदा pos=i
भवत् भू pos=v,p=3,n=s,l=lan