Original

प्रीतोऽस्मि सदृशं चैव तव सर्वं धनाधिप ।तव प्रसादाद्भगवन्महर्षेश्च महात्मनः ।नियोगादद्य यास्यामि वृद्धिमानृद्धिमान्भव ॥ २७ ॥

Segmented

प्रीतो ऽस्मि सदृशम् च एव तव सर्वम् धनाधिप तव प्रसादाद् भगवन् महा-ऋषेः च महात्मनः नियोगाद् अद्य यास्यामि वृद्धिमान् ऋद्धिमान् भव

Analysis

Word Lemma Parse
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
सदृशम् सदृश pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
धनाधिप धनाधिप pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रसादाद् प्रसाद pos=n,g=m,c=5,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
नियोगाद् नियोग pos=n,g=m,c=5,n=s
अद्य अद्य pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
वृद्धिमान् वृद्धिमत् pos=a,g=m,c=1,n=s
ऋद्धिमान् ऋद्धिमत् pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot