Original

अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम् ।सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि ॥ २५ ॥

Segmented

अतिथिः पूज्यः त्वम् इदम् च भवतो गृहम् सर्वम् आज्ञाप्यताम् आशु परवन्तो वयम् त्वयि

Analysis

Word Lemma Parse
अतिथिः अतिथि pos=n,g=m,c=1,n=s
पूज्यः पूजय् pos=va,g=m,c=1,n=s,f=krtya
त्वम् त्वद् pos=n,g=,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
भवतो भवत् pos=a,g=m,c=6,n=s
गृहम् गृह pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आज्ञाप्यताम् आज्ञापय् pos=v,p=3,n=s,l=lot
आशु आशु pos=i
परवन्तो परवत् pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
त्वयि त्वद् pos=n,g=,c=7,n=s