Original

ततो वैश्रवणो राजा भगवन्तमुवाच ह ।साग्रः संवत्सरो यातस्तव विप्रेह पश्यतः ॥ २३ ॥

Segmented

ततो वैश्रवणो राजा भगवन्तम् उवाच ह साग्रः संवत्सरो यातः ते विप्र इह पश्यतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
साग्रः साग्र pos=a,g=m,c=1,n=s
संवत्सरो संवत्सर pos=n,g=m,c=1,n=s
यातः या pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
इह इह pos=i
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part