Original

अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिरुपावसत् ।दिव्यं संवत्सरं तत्र रमन्वै सुमहातपाः ॥ २२ ॥

Segmented

अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिः उपावसत् दिव्यम् संवत्सरम् तत्र रमन् वै सु महा-तपाः

Analysis

Word Lemma Parse
अथ अथ pos=i
प्रवृत्ते प्रवृत् pos=va,g=n,c=7,n=s,f=part
गान्धर्वे गान्धर्व pos=n,g=n,c=7,n=s
दिव्ये दिव्य pos=a,g=n,c=7,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उपावसत् उपवस् pos=v,p=3,n=s,l=lan
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
रमन् रम् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s