Original

भीष्म उवाच ।ततोऽगच्छत्स भगवानुत्तरामुत्तमां दिशम् ।हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम् ॥ २ ॥

Segmented

भीष्म उवाच ततो ऽगच्छत् स भगवान् उत्तराम् उत्तमाम् दिशम् हिमवन्तम् गिरि-श्रेष्ठम् सिद्ध-चारण-सेवितम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽगच्छत् गम् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
गिरि गिरि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part