Original

आतिथ्यं परमं कार्यं शुश्रूषा भवतस्तथा ।संवर्ततामित्युवाच मुनिर्मधुरया गिरा ॥ १८ ॥

Segmented

आतिथ्यम् परमम् कार्यम् शुश्रूषा भवतः तथा संवर्तताम् इति उवाच मुनिः मधुरया गिरा

Analysis

Word Lemma Parse
आतिथ्यम् आतिथ्य pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
तथा तथा pos=i
संवर्तताम् संवृत् pos=v,p=3,n=s,l=lot
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
मुनिः मुनि pos=n,g=m,c=1,n=s
मधुरया मधुर pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s