Original

प्राविशद्भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम् ।आसनं स्वं ददौ चैव पाद्यमर्घ्यं तथैव च ॥ १५ ॥

Segmented

प्राविशद् भवनम् स्वम् वै गृहीत्वा तम् द्विजोत्तमम् आसनम् स्वम् ददौ च एव पाद्यम् अर्घ्यम् तथा एव च

Analysis

Word Lemma Parse
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
भवनम् भवन pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
वै वै pos=i
गृहीत्वा ग्रह् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
द्विजोत्तमम् द्विजोत्तम pos=n,g=m,c=2,n=s
आसनम् आसन pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i