Original

भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम ।सत्कृतः कृतकार्यश्च भवान्यास्यत्यविघ्नतः ॥ १४ ॥

Segmented

भवनम् प्रविश त्वम् मे यथाकामम् द्विजोत्तम सत्कृतः कृत-कार्यः च भवान् यास्यति अविघ्नात्

Analysis

Word Lemma Parse
भवनम् भवन pos=n,g=n,c=2,n=s
प्रविश प्रविश् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
कृत कृ pos=va,comp=y,f=part
कार्यः कार्य pos=n,g=m,c=1,n=s
pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
यास्यति या pos=v,p=3,n=s,l=lrt
अविघ्नात् अविघ्न pos=n,g=n,c=5,n=s