Original

सुखं प्राप्तो भवान्कच्चित्किं वा मत्तश्चिकीर्षसि ।ब्रूहि सर्वं करिष्यामि यन्मां त्वं वक्ष्यसि द्विज ॥ १३ ॥

Segmented

सुखम् प्राप्तो भवान् कच्चित् किम् वा मत्तः चिकीर्षसि ब्रूहि सर्वम् करिष्यामि यत् माम् त्वम् वक्ष्यसि द्विज

Analysis

Word Lemma Parse
सुखम् सुखम् pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s
कच्चित् कच्चित् pos=i
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
मत्तः मद् pos=n,g=m,c=5,n=s
चिकीर्षसि चिकीर्ष् pos=v,p=2,n=s,l=lat
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वक्ष्यसि वच् pos=v,p=2,n=s,l=lrt
द्विज द्विज pos=n,g=m,c=8,n=s