Original

ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम् ।विधिवत्कुशलं पृष्ट्वा ततो ब्रह्मर्षिमब्रवीत् ॥ १२ ॥

Segmented

ततो वैश्रवणो ऽभ्येत्य अष्टावक्रम् अनिन्दितम् विधिवत् कुशलम् पृष्ट्वा ततो ब्रह्मर्षिम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
ऽभ्येत्य अभ्ये pos=vi
अष्टावक्रम् अष्टावक्र pos=n,g=m,c=2,n=s
अनिन्दितम् अनिन्दित pos=a,g=m,c=2,n=s
विधिवत् विधिवत् pos=i
कुशलम् कुशल pos=n,g=n,c=2,n=s
पृष्ट्वा प्रच्छ् pos=vi
ततो ततस् pos=i
ब्रह्मर्षिम् ब्रह्मर्षि pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan