Original

ते राक्षसास्तदा राजन्भगवन्तमथाब्रुवन् ।असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम् ॥ १० ॥

Segmented

ते राक्षसाः तदा राजन् भगवन्तम् अथ अब्रुवन् असौ वैश्रवणो राजा स्वयम् आयाति ते ऽन्तिकम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
असौ अदस् pos=n,g=m,c=1,n=s
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
आयाति आया pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
ऽन्तिकम् अन्तिक pos=n,g=n,c=2,n=s