Original

अष्टावक्र उवाच ।तथास्तु साधयिष्यामि तत्र यास्याम्यसंशयम् ।यत्र त्वं वदसे साधो भवान्भवतु सत्यवाक् ॥ १ ॥

Segmented

अष्टावक्र उवाच तथा अस्तु साधयिष्यामि तत्र यास्यामि असंशयम् यत्र त्वम् वदसे साधो भवान् भवतु सत्य-वाच्

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
साधयिष्यामि साधय् pos=v,p=1,n=s,l=lrt
तत्र तत्र pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
असंशयम् असंशयम् pos=i
यत्र यत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वदसे वद् pos=v,p=2,n=s,l=lat
साधो साधु pos=a,g=m,c=8,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s