Original

पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत् ।स दत्त्वा सुकृतं तस्य क्षपयेत ह्यनर्चितः ॥ ९२ ॥

Segmented

पात्रम् तु अतिथिम् आसाद्य शील-आढ्यम् यो न पूजयेत् स दत्त्वा सुकृतम् तस्य क्षपयेत हि अनर्चितः

Analysis

Word Lemma Parse
पात्रम् पात्र pos=n,g=n,c=2,n=s
तु तु pos=i
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
शील शील pos=n,comp=y
आढ्यम् आढ्य pos=a,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
पूजयेत् पूजय् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
दत्त्वा दा pos=vi
सुकृतम् सुकृत pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
क्षपयेत क्षपय् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
अनर्चितः अनर्चित pos=a,g=m,c=1,n=s