Original

अतिथिः पूजितो यस्य ध्यायते मनसा शुभम् ।न तत्क्रतुशतेनापि तुल्यमाहुर्मनीषिणः ॥ ९१ ॥

Segmented

अतिथिः पूजितो यस्य ध्यायते मनसा शुभम् न तत् क्रतु-शतेन अपि तुल्यम् आहुः मनीषिणः

Analysis

Word Lemma Parse
अतिथिः अतिथि pos=n,g=m,c=1,n=s
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
ध्यायते ध्या pos=v,p=3,n=s,l=lat
मनसा मनस् pos=n,g=n,c=3,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
क्रतु क्रतु pos=n,comp=y
शतेन शत pos=n,g=n,c=3,n=s
अपि अपि pos=i
तुल्यम् तुल्य pos=a,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p