Original

तस्माद्गृहाश्रमस्थस्य नान्यद्दैवतमस्ति वै ।ऋतेऽतिथिं नरव्याघ्र मनसैतद्विचारय ॥ ९० ॥

Segmented

तस्माद् गृह-आश्रम-स्थस्य न अन्यत् दैवतम् अस्ति वै ऋते ऽतिथिम् नर-व्याघ्र मनसा एतत् विचारय

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
गृह गृह pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
वै वै pos=i
ऋते ऋते pos=i
ऽतिथिम् अतिथि pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
विचारय विचारय् pos=v,p=2,n=s,l=lot