Original

मदिराश्वस्य पुत्रस्तु द्युतिमान्नाम पार्थिवः ।महाभागो महातेजा महासत्त्वो महाबलः ॥ ९ ॥

Segmented

मदिराश्वस्य पुत्रः तु द्युतिमन्त् नाम पार्थिवः महाभागो महा-तेजाः महा-सत्त्वः महा-बलः

Analysis

Word Lemma Parse
मदिराश्वस्य मदिराश्व pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
द्युतिमन्त् द्युतिमन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
महाभागो महाभाग pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s