Original

मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च ।बुद्धिः कालो मनो व्योम कामक्रोधौ तथैव च ॥ ८९ ॥

Segmented

मृत्युः आत्मा च लोकाः च जिता भूतानि पञ्च च बुद्धिः कालो मनो व्योम काम-क्रोधौ तथा एव च

Analysis

Word Lemma Parse
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
pos=i
जिता जि pos=va,g=m,c=1,n=p,f=part
भूतानि भूत pos=n,g=n,c=1,n=p
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
व्योम व्योमन् pos=n,g=n,c=1,n=s
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=1,n=d
तथा तथा pos=i
एव एव pos=i
pos=i