Original

भीष्म उवाच ।शुक्लानां तु सहस्रेण वाजिनां रथमुत्तमम् ।युक्तं प्रगृह्य भगवान्व्यवसायो जगाम तम् ॥ ८८ ॥

Segmented

भीष्म उवाच शुक्लानाम् तु सहस्रेण वाजिनाम् रथम् उत्तमम् युक्तम् प्रगृह्य भगवान् व्यवसायो जगाम तम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शुक्लानाम् शुक्ल pos=a,g=m,c=6,n=p
तु तु pos=i
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
रथम् रथ pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
प्रगृह्य प्रग्रह् pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
व्यवसायो व्यवसाय pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s