Original

स्नेहो रागश्च तन्द्री च मोहो द्रोहश्च केवलः ।तव शुश्रूषया राजन्राजपुत्र्या विनिर्जिताः ॥ ८७ ॥

Segmented

स्नेहो रागः च तन्द्री च मोहो द्रोहः च केवलः तव शुश्रूषया राजन् राज-पुत्र्या विनिर्जिताः

Analysis

Word Lemma Parse
स्नेहो स्नेह pos=n,g=m,c=1,n=s
रागः राग pos=n,g=m,c=1,n=s
pos=i
तन्द्री तन्द्रा pos=n,g=f,c=1,n=s
pos=i
मोहो मोह pos=n,g=m,c=1,n=s
द्रोहः द्रोह pos=n,g=m,c=1,n=s
pos=i
केवलः केवल pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
पुत्र्या पुत्री pos=n,g=f,c=3,n=s
विनिर्जिताः विनिर्जि pos=va,g=m,c=1,n=p,f=part