Original

पञ्च भूतान्यतिक्रान्तः स्ववीर्याच्च मनोभवः ।गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ ॥ ८६ ॥

Segmented

पञ्च भूतानि अतिक्रान्तः स्व-वीर्यात् च मनोभवः गृहस्थ-धर्मेण अनेन काम-क्रोधौ च ते जितौ

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
भूतानि भूत pos=n,g=n,c=2,n=p
अतिक्रान्तः अतिक्रम् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
वीर्यात् वीर्य pos=n,g=n,c=5,n=s
pos=i
मनोभवः मनोभव pos=n,g=m,c=1,n=s
गृहस्थ गृहस्थ pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=1,n=d
pos=i
ते त्वद् pos=n,g=,c=6,n=s
जितौ जि pos=va,g=m,c=1,n=d,f=part