Original

अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसे ।निर्जितश्च त्वया मृत्युरैश्वर्यं च तवोत्तमम् ॥ ८५ ॥

Segmented

अनेन च एव देहेन लोकान् त्वम् अभिपत्स्यसे निर्जितः च त्वया मृत्युः ऐश्वर्यम् च ते उत्तमम्

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
देहेन देह pos=n,g=m,c=3,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
अभिपत्स्यसे अभिपद् pos=v,p=2,n=s,l=lrt
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s