Original

अनया सह लोकांश्च गन्तासि तपसार्जितान् ।यत्र नावृत्तिमभ्येति शाश्वतांस्तान्सनातनान् ॥ ८४ ॥

Segmented

अनया सह लोकान् च गन्तासि तपसा अर्जितान् यत्र न आवृत्तिम् अभ्येति शाश्वतान् तान् सनातनान्

Analysis

Word Lemma Parse
अनया इदम् pos=n,g=f,c=3,n=s
सह सह pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
गन्तासि गम् pos=v,p=2,n=s,l=lrt
तपसा तपस् pos=n,g=n,c=3,n=s
अर्जितान् अर्जय् pos=va,g=m,c=2,n=p,f=part
यत्र यत्र pos=i
pos=i
आवृत्तिम् आवृत्ति pos=n,g=f,c=2,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
शाश्वतान् शाश्वत pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
सनातनान् सनातन pos=a,g=m,c=2,n=p