Original

अर्धेनौघवती नाम त्वामर्धेनानुयास्यति ।शरीरेण महाभागा योगो ह्यस्या वशे स्थितः ॥ ८३ ॥

Segmented

अर्धेन ओघवती नाम त्वाम् अर्धेन अनुयास्यति शरीरेण महाभागा योगो हि अस्याः वशे स्थितः

Analysis

Word Lemma Parse
अर्धेन अर्ध pos=n,g=n,c=3,n=s
ओघवती ओघवती pos=n,g=f,c=1,n=s
नाम नाम pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अर्धेन अर्ध pos=n,g=n,c=3,n=s
अनुयास्यति अनुया pos=v,p=3,n=s,l=lrt
शरीरेण शरीर pos=n,g=n,c=3,n=s
महाभागा महाभाग pos=a,g=f,c=1,n=s
योगो योग pos=n,g=m,c=1,n=s
हि हि pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
वशे वश pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part