Original

एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी ।पावनार्थं च लोकस्य सरिच्छ्रेष्ठा भविष्यति ॥ ८२ ॥

Segmented

एषा हि तपसा स्वेन संयुक्ता ब्रह्म-वादिनी पावन-अर्थम् च लोकस्य सरित्-श्रेष्ठा भविष्यति

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
हि हि pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
संयुक्ता संयुज् pos=va,g=f,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनी वादिन् pos=a,g=f,c=1,n=s
पावन पावन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
सरित् सरित् pos=n,comp=y
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt