Original

रक्षिता त्वद्गुणैरेषा पतिव्रतगुणैस्तथा ।अधृष्या यदियं ब्रूयात्तथा तन्नान्यथा भवेत् ॥ ८१ ॥

Segmented

रक्षिता त्वद्-गुणैः एषा पति-व्रत-गुणैः तथा अधृष्या यद् इयम् ब्रूयात् तथा तत् न अन्यथा भवेत्

Analysis

Word Lemma Parse
रक्षिता रक्ष् pos=va,g=f,c=1,n=s,f=part
त्वद् त्वद् pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
एषा एतद् pos=n,g=f,c=1,n=s
पति पति pos=n,comp=y
व्रत व्रत pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
तथा तथा pos=i
अधृष्या अधृष्य pos=a,g=f,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अन्यथा अन्यथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin