Original

न चास्ति शक्तिस्त्रैलोक्ये कस्यचित्पुरुषोत्तम ।पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत ॥ ८० ॥

Segmented

न च अस्ति शक्तिः त्रैलोक्ये कस्यचित् पुरुष-उत्तम पतिव्रताम् इमाम् साध्वीम् ते उद्वीक्ः अपि उत

Analysis

Word Lemma Parse
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
शक्तिः शक्ति pos=n,g=f,c=1,n=s
त्रैलोक्ये त्रैलोक्य pos=n,g=n,c=7,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
पुरुष पुरुष pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
पतिव्रताम् पतिव्रता pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
साध्वीम् साध्वी pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
उद्वीक्ः उद्वीक्ष् pos=vi
अपि अपि pos=i
उत उत pos=i