Original

मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः ।धनुर्वेदे च वेदे च निरतो योऽभवत्सदा ॥ ८ ॥

Segmented

मदिराश्व इति ख्यातः पृथिव्याम् पृथिवीपतिः धनुर्वेदे च वेदे च निरतो यो ऽभवत् सदा

Analysis

Word Lemma Parse
मदिराश्व मदिराश्व pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
धनुर्वेदे धनुर्वेद pos=n,g=m,c=7,n=s
pos=i
वेदे वेद pos=n,g=m,c=7,n=s
pos=i
निरतो निरम् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
सदा सदा pos=i