Original

विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति ।रन्ध्रान्वेषी तव सदा त्वया धृत्या वशीकृतः ॥ ७९ ॥

Segmented

विजितवान् च त्वया मृत्युः यो ऽयम् त्वाम् अनुगच्छति रन्ध्र-अन्वेषी तव सदा त्वया धृत्या वशीकृतः

Analysis

Word Lemma Parse
विजितवान् विजि pos=va,g=m,c=1,n=s,f=part
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat
रन्ध्र रन्ध्र pos=n,comp=y
अन्वेषी अन्वेषिन् pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
सदा सदा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
धृत्या धृति pos=n,g=f,c=3,n=s
वशीकृतः वशीकृ pos=va,g=m,c=1,n=s,f=part