Original

धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ ।प्राप्तः सत्यं च ते ज्ञात्वा प्रीतिर्मे परमा त्वयि ॥ ७८ ॥

Segmented

धर्मो ऽहम् अस्मि भद्रम् ते जिज्ञासा-अर्थम् ते अनघ प्राप्तः सत्यम् च ते ज्ञात्वा प्रीतिः मे परमा त्वयि

Analysis

Word Lemma Parse
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
जिज्ञासा जिज्ञासा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
सत्यम् सत्य pos=n,g=n,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ज्ञात्वा ज्ञा pos=vi
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
परमा परम pos=a,g=f,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s