Original

उटजात्तु ततस्तस्मान्निश्चक्राम स वै द्विजः ।वपुषा खं च भूमिं च व्याप्य वायुरिवोद्यतः ॥ ७६ ॥

Segmented

उटजात् तु ततस् तस्मात् निश्चक्राम स वै द्विजः वपुषा खम् च भूमिम् च व्याप्य वायुः इव उद्यतः

Analysis

Word Lemma Parse
उटजात् उटज pos=n,g=m,c=5,n=s
तु तु pos=i
ततस् ततस् pos=i
तस्मात् तद् pos=n,g=m,c=5,n=s
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
खम् pos=n,g=n,c=2,n=s
pos=i
भूमिम् भूमि pos=n,g=f,c=2,n=s
pos=i
व्याप्य व्याप् pos=vi
वायुः वायु pos=n,g=m,c=1,n=s
इव इव pos=i
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part