Original

ततो नादः समभवद्दिक्षु सर्वासु भारत ।असकृत्सत्यमित्येव नैतन्मिथ्येति सर्वशः ॥ ७५ ॥

Segmented

ततो नादः समभवद् दिक्षु सर्वासु भारत असकृत् सत्यम् इति एव न एतत् मिथ्या इति सर्वशः

Analysis

Word Lemma Parse
ततो ततस् pos=i
नादः नाद pos=n,g=m,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
असकृत् असकृत् pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मिथ्या मिथ्या pos=i
इति इति pos=i
सर्वशः सर्वशस् pos=i