Original

यथैषा नानृता वाणी मयाद्य समुदाहृता ।तेन सत्येन मां देवाः पालयन्तु दहन्तु वा ॥ ७४ ॥

Segmented

यथा एषा न अनृता वाणी मया अद्य समुदाहृता तेन सत्येन माम् देवाः पालयन्तु दहन्तु वा

Analysis

Word Lemma Parse
यथा यथा pos=i
एषा एतद् pos=n,g=f,c=1,n=s
pos=i
अनृता अनृत pos=a,g=f,c=1,n=s
वाणी वाणी pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i
समुदाहृता समुदाहृ pos=va,g=f,c=1,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
पालयन्तु पालय् pos=v,p=3,n=p,l=lot
दहन्तु दह् pos=v,p=3,n=p,l=lot
वा वा pos=i