Original

नित्यमेते हि पश्यन्ति देहिनां देहसंश्रिताः ।सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर ॥ ७३ ॥

Segmented

नित्यम् एते हि पश्यन्ति देहिनाम् देह-संश्रिताः सु कृतम् दुष्कृतम् च अपि कर्म धर्म-भृताम् वर

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
देहिनाम् देहिन् pos=n,g=m,c=6,n=p
देह देह pos=n,comp=y
संश्रिताः संश्रि pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
दुष्कृतम् दुष्कृत pos=a,g=n,c=2,n=s
pos=i
अपि अपि pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s