Original

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश ॥ ७२ ॥

Segmented

पृथिवी वायुः आकाशम् आपो ज्योतिः च पञ्चमम् बुद्धिः आत्मा मनः कालो दिशः च एव गुणा दश

Analysis

Word Lemma Parse
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
आपो अप् pos=n,g=n,c=1,n=p
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
pos=i
पञ्चमम् पञ्चम pos=a,g=n,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
गुणा गुण pos=n,g=m,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s