Original

निःसंदिग्धं मया वाक्यमेतत्ते समुदाहृतम् ।तेनाहं विप्र सत्येन स्वयमात्मानमालभे ॥ ७१ ॥

Segmented

निःसंदिग्धम् मया वाक्यम् एतत् ते समुदाहृतम् तेन अहम् विप्र सत्येन स्वयम् आत्मानम् आलभे

Analysis

Word Lemma Parse
निःसंदिग्धम् निःसंदिग्ध pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
समुदाहृतम् समुदाहृ pos=va,g=n,c=1,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
स्वयम् स्वयम् pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आलभे आलभ् pos=v,p=1,n=s,l=lat