Original

प्राणा हि मम दाराश्च यच्चान्यद्विद्यते वसु ।अतिथिभ्यो मया देयमिति मे व्रतमाहितम् ॥ ७० ॥

Segmented

प्राणा हि मम दाराः च यत् च अन्यत् विद्यते वसु अतिथिभ्यो मया देयम् इति मे व्रतम् आहितम्

Analysis

Word Lemma Parse
प्राणा प्राण pos=n,g=m,c=1,n=p
हि हि pos=i
मम मद् pos=n,g=,c=6,n=s
दाराः दार pos=n,g=m,c=1,n=p
pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
वसु वसु pos=n,g=n,c=1,n=s
अतिथिभ्यो अतिथि pos=n,g=m,c=4,n=p
मया मद् pos=n,g=,c=3,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
आहितम् आधा pos=va,g=n,c=1,n=s,f=part