Original

दशाश्वस्य सुतस्त्वासीद्राजा परमधार्मिकः ।सत्ये तपसि दाने च यस्य नित्यं रतं मनः ॥ ७ ॥

Segmented

दशाश्वस्य सुतः तु आसीत् राजा परम-धार्मिकः सत्ये तपसि दाने च यस्य नित्यम् रतम् मनः

Analysis

Word Lemma Parse
दशाश्वस्य दशाश्व pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
तु तु pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
सत्ये सत्य pos=n,g=n,c=7,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
दाने दान pos=n,g=n,c=7,n=s
pos=i
यस्य यद् pos=n,g=m,c=6,n=s
नित्यम् नित्यम् pos=i
रतम् रम् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s