Original

अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति ।नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः ॥ ६९ ॥

Segmented

अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति न अन्यः तस्मात् परो धर्म इति प्राहुः मनीषिणः

Analysis

Word Lemma Parse
अतिथिः अतिथि pos=n,g=m,c=1,n=s
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
गृहस्थस्य गृहस्थ pos=n,g=m,c=6,n=s
तु तु pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
परो पर pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p