Original

सुरतं तेऽस्तु विप्राग्र्य प्रीतिर्हि परमा मम ।गृहस्थस्य हि धर्मोऽग्र्यः संप्राप्तातिथिपूजनम् ॥ ६८ ॥

Segmented

सुरतम् ते ऽस्तु विप्र-अग्र्यैः प्रीतिः हि परमा मम गृहस्थस्य हि धर्मो ऽग्र्यः सम्प्राप्त-अतिथि-पूजनम्

Analysis

Word Lemma Parse
सुरतम् सुरत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
विप्र विप्र pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=8,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
हि हि pos=i
परमा परम pos=a,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
गृहस्थस्य गृहस्थ pos=n,g=m,c=6,n=s
हि हि pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽग्र्यः अग्र्य pos=a,g=m,c=1,n=s
सम्प्राप्त सम्प्राप् pos=va,comp=y,f=part
अतिथि अतिथि pos=n,comp=y
पूजनम् पूजन pos=n,g=n,c=1,n=s